SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३८ माघे - VIII. 54. आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति । कर्णेभ्यश्च्युतमसितोत्पलं वधूनां पाणिनिसूत्रव्याख्या चीची मिस्टमनुयन्निरासुरापः ॥ 167 || वीचीति ङीष् । किरातार्जुनीये - I. 9. कृतारिषडुर्गजयेन मानवीमगम्यरूपां पदवीं प्रवित्सुना । विभज्य नक्तंदिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुपम् ॥ 168 || तन्द्रिरालस्यम् । तदसौत्रो धातुः । तस्मात् 'वक्रयादयश्च' (उ. सु. 506 ) इत्यौणादिकः किन्प्रत्ययः । ' वन्दीघाटीत रीतन्द्रीति ङीषन्तोऽपीति क्षीरस्वामी । ५०४ | पुंयोगादाख्यायाम् । ( ४.१.४८ ) ङीष् । किरातार्जुनीये - IV. 88. कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीत निस्वने । इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् || 160 || गाः पान्तीति गोपाः । तेषां भार्या गोप्यः । माघे - V. 17. यानाज्जनः परिजनैरवरोप्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः । स्रस्तावगुण्ठनपरक्षणलक्ष्यमाण वक्तश्रियः समयकौतुकमीक्षते स्म ॥ 170 ॥ राज्ञी । नैषधे – V. 47. मानुषीमनुसरत्यय पत्यौं खर्वभावमवलम्ब्य मघोनी | खण्डितं निजमसूचयदुच्चैर्मानमाननसरोरुहनत्या || 171 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy