SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ५०२ पाणिनिलूत्रव्याख्या १६२० । तत्र नियुक्तः । (४. ४. ६९) इति ठक् । आकरे नियुक्तः आकरिकः । अनर्घराघवे-VI. 18. ग-अथ वत्स, गोपुरगौल्मिकबलाध्यक्षेण वत्सेन नरान्तकेन किं प्रतिपन्नम् ।। 1526 ॥ गुल्मस्सेना, घट्ट वा । तत्र नियुक्तो गौल्मिकः । ठक् । अस्मिन्नेव ग्रन्थे श्लो. 1426. दौवारिकाः द्वारे नियुक्ताः । ठक् । 'द्वारादीनाम् । (सू. 1886 ) इत्यैच् । अस्मिन्नेव ग्रन्थे श्लो. 75. द्वारे नियुक्ता दौवारिकी । ठक। ऐजागमः । 'टिड्ढाणञ्' (सू. 470 ) इति ङीप् । १६२१ । अगारान्ताट्ठन् । (४. ४.७०) देवागारे नियुक्तो दैवागारिकः । १६२४ । निकटे वसति । (४. ४. ७३) नैकटिको भिक्षुः । अस्मिन्नेव ग्रन्थे श्लो. 860. ग्रामस्यान्तिके क्रोशमानं त्यक्त्वा यतयो ये निवसन्ति ते नैकटिकाः । ठक् । १६२५ । आवसथात्ष्ठल् । ( ४. ४. ७४) आवसथे वसति आवसथिकः । पित्वान्ङीष् । आवसथिकी । ॥ इति ठगधिकारप्रकरणम् ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy