SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ॥ अथ ठगधिकारप्रकरणम् ॥ १५४८ । प्राग्वहतोष्टक् । (४. ४. १) तबहतीत्यतः प्राक् ठगधिक्रियते । वा० । तदाहेति माशब्दादिभ्य उपसङ्ख्यानम् । ( 2951.) माशब्दादि:- ४. ८६. अनर्घराघवे-IV. 50. ग-आः पाप दुर्मुख वसिष्ठ इव विश्वामित्र इव स्वस्तिवाचनिको ब्राह्मणस्ते परशुरामः ।। 1498 ॥ स्वस्तिवाचनमाह स्वस्तिवाचनिकः । ठक् । 'उत्तरपदस्य ' (सू. 1396) इति वृद्धिः। १५४९ । स्वागतादीनां च । (७. ३. ७) ऐचं न स्यात् । स्वागतमित्याह स्वागतिकः । स्वागतादिः- ७. ३. वा० । आहौ प्रभूतादिभ्यः । (2952.) प्रभूतमाह प्राभूतिकः । प्रभूतादि:- १. ८७. वा० । पृच्छतौ सुनातादिभ्यः । ( 2953.) सुखातं पृच्छति सौनातिकः । सौखशायनिकः । सुनातादिः- ४. ८८. वा० । गच्छतौ परदारादिभ्यः । ( 2954.) पारदारिकः । गौरुतल्पिकः । परदारादि:- ४. ८९. रघुवंशे-VI. 61. विन्ध्यस्य संस्तम्भयिता महादेः निश्शेषपीतोज्झितसिन्धुराजः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy