SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ प्राचीन का ४८५ प्ररूडौढ स्त्रवणारेरदातमिदं प्रशान्तामणेयी वचमा च वः कलयति ।। 24368 एण्या विकारः एणयी । एज्या ढन् । १५३८ । गोपयसोर्यन् । ( ४. ३. १६०) गल्यम् पयस्यन् । १५३९ । द्रोथ (४. ३. १६१) वक्षस्तस्य विकारोऽवयवो वा द्रव्यम् । १५४१ । फले लुक् । (४. ३. १६३ विकारावयवत्रत्ययस्य लुक् स्यात्फले । आमलक्याः फलमानलकन् । 'लुक्तद्वितलुकि ' (सू. 1408) इति स्त्रीप्रत्ययस्य निवृत्तिः । अस्मिन्नेव ग्रन्थे श्लो. 971. अलावा विकारः फलमलाबु । ओरन । लुक । स्त्रीप्रत्ययनिवृत्तिः । अस्मिन्नेव ब्रन्थे लो. 1165. जत्राः फलं जम्बु । 'जम्ब्वा वा ' (स. 1544 ) इत्यणभावपक्षे ओरान्नेि अनेन लुक् । स्त्रीप्रत्ययनिवृतिः । १५४२ । प्लक्षादिभ्योऽग् (४. ३. १६४) प्लाक्षम् । १५४३ । न्यग्रोधस्य च केवलस्य ।। ७. ३. ५) नैयग्रोधम् । १५४४ । जम्ब्बा वा । (४. ३. १६५), जम्बूशब्दात्फलेऽण वा स्यात् । जाम्बवम् ! पझे ओरञ् । तस्य लुक् । जन्तु ! अस्मिन्नेव अन्ये श्लो. 1165. जम्वाः फलं जम्बु । ओरजि लुकि स्त्रीप्रत्ययनिवृत्तिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy