SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ शैषिकप्रकरणम् परस्परवैमुख्यवदान्यरूपकोनलिमान महर्षिजनवलयाध्यमहेन्द्रनीलरने चिरत्नं बुमोल समासाद्य प्रथममध्येण परियूजयाञ्चके ।। 1441 !! चिरत्नम् । प्रत्ययः । अनर्घराघवे--II. 11. पीत्वा भृशं कमलकुड्मलशुक्तिकोषा __ दोषातनी तिमिरवृष्टिमथ स्फुटन्तः । नियन्मधुव्रतकदम्बमिषाद्वमन्ति बिभ्रन्ति कारणगुणानिव मौक्तिकानि ।। 1442 !! दोषातनीम् । अनर्घराघवे--II. 43. इह वनेषु स कौतुकवामनो ___ मुनिरतप्त तपांसि पुरातनः। तमिव वामवलोक्य तपखिनो नयनमद्य मनागुदमीमिलन् ।। 1443 ॥ पुरातनः। नैषधे-III. 62. करेण वाञ्छेव विधुं विध ___ यमिस्थमात्थादरिणी तमर्थम् । - पातुं श्रुतिभ्यामपि नाधिकुर्वे ___ वर्ण श्रुतेर्वर्ण इवान्तिमः किम् || 1444 ।। भन्ते भवोऽन्तिमः । डिमच् । वा० । नवस्य न्वादेशो नप्तनपखाश्च प्रत्यया वक्तव्याः । (सू. 2098) नूनम् । नूतनम् । नवीनम् । वा० । नश्च पुराणे प्रात् । ( 8328.) पशब्दानो वक्तव्यः, चापूर्वोक्ताः । प्रणम् । प्रत्नम् । मतनम् । प्रीणम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy