SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ইভিমত अन्तःप्रौढकलऋतुच्छमभितः सान्द्र परिम्तीयते बिम्बादङ्कुरभग्ननेशिकतमस्सन्दोहनिन्दो हः ।।:423 !! नेशिकं निशाभवम् । ठञ् । किरातार्जुनीये-V. 2. तपनमण्डलदीपितमेकत सततनैशतमोवृतमन्यतः । हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ।। 1424 नैशेन निशि भवेन तमसा वृतम् । माघे-XI. 37. करजदशनचिहं नैशमङ्गेऽन्यनारी जनितमिति सरोषामीीया शङ्कमानाम् । स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं बीडमानां विलासी !! 1426 निशायां भवं नैशम् । अण् । १३८५ । श्वसस्तुट् च । (४. ३. १५) धसशब्दाठ्ठञ् वा त्यात्तस्य तुडागमश्च । शौवस्तिकम् । अस्मिन्नेव ग्रन्थे श्लो० 478, श्वो भवा विद्यमानाः शावस्तिकाः । टन्जि तुडागमः। १३८६ । द्वारादीनाञ्च । (७. ३. ४) इत्यैजागमः : द्वारादि:- ८. २. अस्मिन्नेव ग्रन्थे श्लो० 75. द्वारे नियुक्ता दौवारिकी । 'तत्र निन् । (न्नू. 1620) इति ठक् । ऐजागमः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy