SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ शैषिकप्रकरणम् १९३७८ । मध्यान्मः । ( ४.३.८ ) मध्यमः । भट्टिकाव्ये - VIII. 87. शतसाहस्रमारक्षं मध्यमं रक्षसां कपिः । ददर्श यत्कृतान्तोऽपि प्रियेतासाद्य भीषणम् || 1418 ! मध्ये भवं मध्यमम् । अस्मिन्नेव ग्रन्थे लो० 1140. मध्यमपुत्रः । १६८० | द्वीपादनुसमुद्रं यज । ( ४.३.२० ) समुद्रस्य समीपे यो द्वीपस्तद्विषया द्वीपशब्दात् यन् स्यात् । द्वैण्यम् । द्वैप्या | अस्मिन्नेव प्रन्ये श्लो० 1892 द्वैप्यान् समुद्रद्वीपवासिनः पोतवणिजः । १३८१ । कालाट्ठञ् । ( ४. ३. ११ ) कालवाचिभ्यष्ठञ् स्यात् । मासिकम् | सांवत्सरिकम | सार्वभातिकः । कथं तर्हि 'शार्वरस्य तमसो निषिद्धये ' इति (कुमारसंभवे --- VIII. 58 ) कालिदासः, E अनुदितोष राग' इति (किरातार्जुनीये - IX 8 ) भारविः; समानकालीनं, प्राक्कालीनमित्यादि च । अप्रभ्रंशा एवैत इति प्रामाणिका: । ' तंत्र जातः (सू. 1393. ) इति यावत्का लाधिकारः । " (ग. सू.) आपदादिपूर्वपदात्कालान्तात् । 74. બ इति ठञ्ञिठौ । आपत्कालिकी आपत्कालिका । अनर्घराघवे -- II. 10. ---- ग----- ये प्राभातिकी भुवनस्य लक्ष्मीः ॥ 1419 | प्राभातिकी, प्रभावभवा ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy