SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ शैषिकप्रकरणम् चम्पूभारते-V. 25. प्रीतेन तेन पुनरप्यधिपः कपीना__ मूचे तथा युधि भवानवुनार्थयेऽहम् । कर्तुं तनु नयनयोः पथि तावकीनां तत्तादृशीमुदधिपत्वलतासवित्रीम् ॥ 1409 15 तावकीनां तव सम्बन्धिनीम् । 'युष्मदस्मदोः' (मू. 1370 ) इति खन अनेन तवकादेशः । खस्येनादेशश्च । चम्पूरामायणे--V. 51. बाहुचन्दननिषङ्गकोटरादुद्धतो रघुपतेश्शरोरगः । प्राणवायुमविनीत तावकं काल्यापनमपास्य पास्यति ।। 1417 ! तवार्य तावकः । युष्मदस्मदोः (सू. 1370) रित्यण । अनेन तवकादेशः । नैषधे-II. 52. न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा । न परं पथि पक्षपातितानवलम्वे किमु मादृशेऽपि सा | 1431 ।। तवेयं तावकी । ' युष्मदस्मदोः' (सू. 1870) इत्यणि ङीप् ! चम्पूरामायणे-II. 29. मा भूत्त्वपदपद्मयोररुणिमा कान्तारसञ्चारतः पाणी पाटलिमा मनाक् प्रसरतु ज्याकर्षणादेव मे । कैकेयीपरिभूततातवचने नम्रो भवान्मा स्म भूत् किञ्चिन्मामकमार्य शौर्यजलधे ननं धनुर्वर्तताम् ।। 1412 ।। ममेदं मामकम् । 'युष्मदस्मदोः' (सू. 1370) इत्यण । अनेन ममकादेशः । १३७३ । प्रत्ययोत्तरपदयोश्च । (७. २. ९८) इति त्वमौ । मदादेशः । त्वदादेशः । त्वदीयः । मदीयः । त्वत्पुत्रः । मत्पुत्रः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy