SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ইমিজ किरातार्जुनीये-VII. 14. संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकमिवान्तरीयमूवों: ॥ 1404 | अन्तरे भवमन्तरीयम् अर्थोऽशुकम् । माघे-IV. 5. क्वचिजलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि । अभ्राणि बिभ्राणमुमाङ्गसङ्ग विभक्तभस्मानमिव स्मरारिम् ॥ 1405 ॥ उत्तरीयम् । १३६४ । राज्ञः क च । (४. २. १४०) वृद्धत्वाच्छे सिद्ध तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयन् ।। १३६७ । पर्वताच्च । (४. २. १४३) पर्वतीयः । माघे--XII. 51. शैलाधिरोहाभ्यसनाधिकोद्धरैः पयोधरैरामलकीवनाश्रिताः । तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥ 1406 ॥ पर्वतो निवासो येषां ते पर्वतीयाः किरातादयः । छप्रत्ययः 67
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy