SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ইন্দ্রিাঙ্কন प्राभ्यानपश्यत्कपिर्श विपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ।। 1832 !! प्राम्यान् । पूर्वक्त् । माधे-XII. 37. कोशातकीपुष्पगुलुच्छकान्तिभि मुखैर्विनिद्रोवणबाणचक्षुषः। ग्रामीणवध्वस्तमलक्षिता जन श्चिरं वृतीनामुपरि व्यलोकयन् ॥ 1388 !! प्रामेषु भवा ग्रामीणाः । खप्रत्ययः । १३१६ । कुलकुक्षिग्रीवाभ्यः स्वास्थलङ्कारेषु । (४. २. ९६) कौलेयकः श्वा । कौक्षेयकोऽसिः । अवेयकोऽलङ्कारः । 'कौलेयकस्सारमेयः , II. x. 22. 'कौक्षेयको मण्डलामः' II. viii. 90. 'वेयकं कण्ठभूषा, II. vi. 104. इत्यमरः । __ अस्मिन्नेव ग्रन्थे श्लो० 666. तीक्ष्णकौशेयकाणां निशितासीनाम् । ढका प्रत्ययः । अनर्घराघवे-VI. 17. . श्रुत्वा दाशरथी सुवेलकटके साटोपमधे धनु ष्टकारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् । अभ्यस्यन्ति तथैव चित्रफलके लापतेस्तत्पुन वैदेहीकुचपत्रवलिरचनाचातुर्यमर्थे कराः ॥ 1884 ।। कौक्षेयकान् । पूर्वक्त । १३१७ । नद्यादिभ्यो ढक् । (४. २, ९७) नादेयम् । माहेयम् । बाराणसेयम् । नादिः-१. ६१. १३१८ । दक्षिणापश्चात्पुरसस्त्यक् । (४. २. ९८)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy