SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४३२ पाणिनिसूनव्याख्या स्थानां समूहो रथ्या । समूहाथै यत् । अस्मिन्नेव ग्रन्थे लो० 1386. रथ्या । १२६० । इनित्रकव्यचश्च । (४. २. ५१) खलगोरथेभ्यः क्रमादेते स्युः । खलिनी । गोत्रा । स्थकट्या । वा० । खलादिभ्य इनिर्वक्तव्यः । ( 2736.) डाकिनी । कुटुम्बिनी । खलादिः-४. ३०. 'त्रिषु द्वैपादयो रथ्या स्थकट्या रथवजे' II. viii. 56. इत्यमरः । गोत्रा गोनिचये भूम्याम् । इति मेदिनी। चम्पूभारते-VI. 20. ग~अनन्तरं स्ववशा पाञ्चालसुता भृशमाहतकङ्कतमतिरसोत्पादनचणमधिकशो. भनाटनपाटवमाश्रितगन्धर्वकुलमाकलितगोलान्तरं पञ्चधा रूपमुदञ्चयन्ती पञ्चापि पतीननुयातवती ।। 1369 ॥ गोला गोबृन्दः। चम्यूभारते-~-VII. 1. आरूढे द्याभबिम्वे परेयुः साक सैन्यैः सार्वभौमः कुरूणाम् । पार्थादेकां बिभ्रदाहृत्य गोत्रा ___ मात्स्यादन्यां तत्पुरं इतुमागात् ॥ 1870 ॥ गोता। १२६२ । राजन्यादिभ्यो वुञ् । (४. २. ५३) राजन्यक; । राजन्यादि:-४. ३१. १२६३ । भौरिक्यायैषुकार्यादिभ्यो विधल्भक्तलौ । (४. २. ५४) भौरिकीणां विषयो देशः भौरिकिविधम् । ऐषुकारिभक्तम् । भौरिक्यादिः४. ३२. ऐषुकार्यादि:-१, ३३.
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy