SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ चातुरर्थिकमकरणम् नैषधे - IV. 114. रचय चारुमते स्तनयोर्वृतिं गणय केशिनि कैश्यमसंवतम् । अगृहाण तरङ्गिणि नेत्रयोजलझराविति शुश्रुविरे गिरः || 1358 || कैश्यं केशसमूहम् । यञ् । चम्पूभारते — IV. 37. दृष्ट्वा भिया सदसि धावनमाचरन्त्याः कैश्ये चकार स कराङ्गुलिमानताङ्गयाः । वक्षोरुहेषु च महीपपुरंधिवर्गा नासा सीन सुवियश्च नदीसुताद्याः || 1852 1 कैश्ये । चम्पूभारते - II. 32. इत्येनां भाषमाणां रजनिचरपतिः क्रोधलिङ्गैः स्फुलिङ्गग्वाक्ष्णोरभीक्ष्णं स्फुटघटितभुजा स्फोटवा चाटिताशः । विभ्राणो बभ्रुकैश्यं त्वमिह वससि को मृत्युववत्रार्थजग्घो दुर्बुद्धे तिष्ठ यासि क पुनरिति गिरा मेदुरः प्रादुरासीत् ॥1186011 कैश्यम् | चम्पूभारते—XI. 88. निजप्रिया कैश्य कृषोऽस्य शत्रो कैश्यम् | निर्भिद्य वक्षः पिबतोऽसृगम्भः । समीरसूनोश्च पिशाचिकानां ४२९ सपीतिकेल्यां कलहो बभूव ॥ 1861 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy