SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या १२४८ । केदारायञ् च (४. २. ४०) चाद्वञ् । कैदार्यम् केदारकम् । वा० ! गणिकाया यनिति वक्तव्यम् । ( 2719.) गाणिक्यम् । 'केदारकं स्यात्तैदार्य क्षेत्र केदारिक गणे' IT. ix. 11. 'गणिकादेस्तु गाणिक्यम् ' II. vi. 22. इत्यमरः । १२४९ । ठकवचितश्च । ( ४. २. ४१) चाकेदारादपि । कवचिनां समूहः कावचिकन् । कैदारिकम् । माधे-XII. 42. स त्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् । कैदारिकाणामभितस्समाकुलाः सहासमालोकयति स्म गोपिकाः ।। 1351 ।। कैदारिकाणां क्षेत्रसमूहानाम् ! चकाराट्ठञ् । १२५० । ब्राह्मणमाणववाडवायत् । (४. २. ४२) ब्रामण्यम् | माणव्यम् । बाडव्यम् । वा० । पृष्ठादुपसङ्ख्यानम् । ( 2720.) पृष्ठयम्। १२५१ । ग्रामजनबन्धुभ्यस्तल् (४. २. ४३) ग्रामता । जनता । बन्धुता। वा० । गजसहायाभ्यां चेति वक्तव्यम् । (2721.) गजता । सहायता ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy