SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४२४ -XVIII, 80. आयान्तीनामविस्तवं राजकानी किनीनानित्थं सैन्यैस्लमनलबुभिः श्रीमद्भिः आसीदोधैर्मुहुरिव मइद्वारिघेरा बोलावुद्धं कृतगुस्तरध्वाननौद्धत्यभाजा || 1541 | रज्ञां समूहाः राजकानि । बुझ् पाणिनिसूत्रच्याच्या -XV. 5. स निकामधर्मितनभीक्ष्णमधुवनभूतराजकः । क्षिप्तत्रहुलजलविन्दुवदुः प्रलयार्गवोत्थित इवादिसुकरः 23 1342 !! राज्ञां समूहो राजकम् भट्टिकाव्ये - I1. 52, -- अनेकशो निर्जितराजक पितॄनताप्सीर्नृपरक्ततयैः । संक्षिप्य संरम्भमसद्विपक्ष कथाकेऽस्तिव राम रामे || 1845 || राजकानि । भट्टिकाव्ये - XXI. 18. प्रणमन् ब्रह्मणा प्रोक्तो राजकाधिपतिस्ततः । नाशोत्स्यन्नैथिली लोके नाचरिष्यदिदं यदि || 1944 राजकानाम् । erries - IV. 16. सर्वराजदुर्धर्षं सर्वदेवमयं धनुः भञ्जता रामभद्रेण विजिग्ये भुवनत्रयम् ॥ 1345 ॥ राजकम् । अस्मिन्नव मन्थे श्लो० 647. राजन्यानां समूहो राजन्यकम् । वुञ् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy