SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ चतुर ऋतकासन १२३६ । अग्ने डक : १.२, ३३ अगन् । अन्धावे--1. 33. एनम्नै समराङ्गणत्रणयिने तिन कः प्रवल दम्भोलिद्युतिमण्डलोद्भटभुजस्तम्भाय जन्मापये : निर्यद्भिवहिरेष रोपदहनज्योतिकुलिङ्गरिक स्वै रज्यद्भिरपीक्षः समतनोदानेयमानं द्विपाम् !: 1323 :! अमेयननिदेवताकमन्नम्। १२३८ । महाराजप्रोष्ठपदादछन् । ४. २. ३५) • माइजिकम् । प्रौष्ठपदिकम् । १२३९ । देवताद्वन्द्वे च ! (७. ३. २१) मत्र पूर्वेलरक्योरायचो वृद्धिः स्यात् किन जिले के च परे : अभिनातम् । ऐन्द्राबाई पत्यन् । अभिलेव प्रन्ये इले० 1:52. अभिनन देवते अन्य आदिमास्तम्। अभिनेक प्रन्ट शोर 1.354, इन्द्रश्च बृहन्मतिश्च इन्द्रावृहस्पती ! * देवता इन्हे (5. 322 : इत्यानक : इन्द्रबहरतो देवते अन्य ऐन्द्रावहिस्सत्यम् । अनेनोमयपवृद्धिः। १२४० । नेन्द्रस्य परस्य ! (७. ३. २२१ परवेन्द्रस्य वृद्धिने न्यात् ! सौमन्द्रः । १२४१ । दीर्वाच्च वरुणस्य । (७. ३. २३) दीर्घात्परम्य वल्गस्य न वृद्धिः । ऐन्द्रावगन् । दीक्किन् । आमिवारुगीमनड्राहीम्गलमेत :
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy