SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ཤཱ་བ་ངག་ १२२३ । सामन्याममामीति । २. २१ इनिइन्दा संज्ञायानिनि लभ्यते यो मन अनिलेव ग्रन्ये 2. अयातुनक्षेत्रग बुतः आमाई 'नक्षत्र यु: : 23 इस · अपाडो कौनको अन्तिम इचर डे मास : अनेन सन यानर : १२२५ विभाषा फाल्गुनीश्रवणाकार्तिकीवेत्रीभ्यः १.२.२३ । एन्छन्वः । पक्षे । काजनिकः कानुनो मासः : अवरकः श्राव: : कानकिक कार्तिकः । चैत्रिकः त्रः : १२२६ । सास्य देवता । (४. २. २४) इन्द्र देवता अभ्येति ऐन्द्रं हविः ? पाशुपतन् । बन्यनम् । नैर-TV. 33. शशिमयं दहनानुदित्व ___ मनलिजन्य विनश्य किसोगिनी । झटेति वारुणमनिष इसी तदुचित प्रतिशत्रनुपाददे ।। 23251 बारुवं वरुणदेवताकम् । अनेना । १२२७ । कस्येत् । (४. २. २५) कशब्दस्य इदादेशः स्यात्प्रत्ययसानियोगेन । केो ब्रमा देवतः मन्येति कार्य हविः । श्रीदेवटा अन्येति श्रायन् । १२२८ । शुक्राद्धन् । (४. २. २६) शुक्रियम् । 53
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy