SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ अपत्याधिकारप्रकरणम् ३९९ ११४० । मातृष्वसुश्च । (४. १. १३४) पितृप्वसुर्यदुक्तं तदस्यापि स्यात् । मातृवत्रीयः मातृप्वसेयः । 'पैतृप्वसेयः स्यात्पैतृप्वस्त्रीयश्च पितृष्वपुः । सुतो मातृप्वसुश्चैवम् . II. ri. 25. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 1143. मातृवरपत्यं स्त्री मातृष्वसेयी। दकि अन्त्यलोपश्च । 'मातृपितृभ्यां स्वसा' (सू. 984) इति घत्वम् । 'टिड्ढाण' (सू. 470) इति डीम् । ११४१ । चतुष्पाद्भयो ढन् । (४. १. १३५) ११४२ । ढे लोपोऽवद्राः । (६. ४. १४७) कभिन्नस्योवर्णान्तस्य भस्य लोपः स्याड्ढे परे । कामण्डलेयः । कमण्डलु. शब्दश्चतुष्पाजातिविशेषे । ११४४ । केकयमित्रयुप्रलयानां यादेरियः । (७. ३. २) एषां यकारादेः इयादेशः स्यात् जिति णिति किति च तद्धिते परे । अस्मिन्नेव ग्रन्थे श्लो० 877. केकयस्यापत्यं स्त्री कैकेयी । 'जनपदशब्दात् ' (सू. 1186.) इत्यत्र । ' टिड्ढाणञ् ' (सू. 470.) इति ङीप् । यस्य इयादेशः । माधे-IV. 64. पालेयशीतमचलेश्वरमीश्वरोऽपि ___सान्द्रेभचर्मवसनावरणोऽधिशेते । सर्वर्तुनिर्वृतिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥ 1286 ।। प्रल्यादागतं प्रालेय हिमम् । 'तत आगतः' (सू. 1458.) इत्यण । अनेन यशब्दस्य इयादेशः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy