SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ वृद्धि: । free ३९७ सा गीः । लुभगाया भावः सौभाग्यम् । व्यन्नः । अनेनेनयपत्र माघे --XIII. 2. प्रतिशब्दपूरितदिगन्तरः पवन पुरगोपुरं प्रति स सैन्यसागरः । रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ॥ 1282 | सुरसिन्धोः गङ्गाया अयं सौरसैन्धवः । 'उवेदम्' (सू. 1500) इल) अनेनोभयपदवृद्धिः । चम्पूमारते - II. 66. गन्धर्वाणां पत्युर्गवैजुषस्मैौरसैन्धवे बलिन् । पासि भङ्गः शिशिरो रोधसि भन्नु तावनुरभूत् ॥ 1283 || माघे – III. 80. - उत्तालतालीवनसम्प्रवृत्तसनीरसीम तितकेतकी काः । आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छवां प्रदेशाः ॥ 1284 || 1500 ) नित्यम् | लवसिन्धोरिमा लावणसैन्धव्यः । ' तस्येव' अनेनोभयपदवृद्धिः । 'टिड्ढाणञ्' (सू. 470 ) इति ईम् । अनर्घराघवे - VII. 126. -- बलिद्विषः पादनखांशुराजिभिः स्मरारिमौलीन्दुमरीचिवीचिभिः । हिमाद्विनिष्यन्दरसैः पदे पदे विबुधसैन्धवी रुचिः ॥ 1285 | विबुधसिन्धोरियं वैबुधसैन्धवी | मप् । उभयपदवृद्धिः । ११३४ | चटकाया ऐरक् । ( ४. १. १२८ ) aro | चटकादिति वाच्यम् । (2624. )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy