SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्याप्रकरणम् अस्मिन्नेव ग्रन्थे लो० 36. शर्वरी । पृथे. षिवन् । पृथिवी । षवन्नित्येके । पृथवी । ' पृथवी पृथिवी पृथ्वी ' इति शब्दार्णवः । माघे --III. 34. कृताम्पदा भूभिभृतां सहस्रैरुइन्वदम्भः परिवीतमूर्तिः । अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ।। 119 ।। पृथुः पृथ्वी । ‘बोतो गुणवचनात् ' ( सू. 502 ) इति ङीष् । 'जल्पभिक्ष' (सू. 3135 ) इति पाकन् । भट्टिकाव्ये- VII. 19. जल्पाकीभिः सहासीनः स्त्रीभिः प्रजविना त्वया । गत्वा लक्ष्मण वक्तव्यो जयिना निष्ठुरं वचः ॥ 120 ॥ अनघराघवे - IT. 77. त्रिभुवगतमोलुण्टाकीनामहोमिहिरत्विषा मभिविधिरसौ कोकश्रेणीमनस्यवशिष्यते । क्षुधमपि तमःकोपादन्तः प्रविश्य विनिम्नतः शशधरकरानच्छिन्नाग्रांश्चरन्ति चकोरकाः ॥ 121 ।। 'शिल्पिनि प्बुन् ' (सू. 2907 ) इति प्बुन्प्रत्ययः नृत्तिख निरलिभ्य एव । रघुवंशे-- XIX. 14 स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः । नर्तकीरभिनयातिलपिनी: पार्थवर्तिषु गुरुष्वलज्जयत् ॥ 122 ॥ किरातार्जुनीये-X, 41. प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा । प्रथममुपहित विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ 128 ॥ 'वत्सोक्षाश्व ' (सू. 2046) इति टरच् । अनघराघवे-~-II. 14. तत्तादृक्तृणपूलकोपनयनक्लेशाचिरद्वेषिभि मेध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमालभ्यते ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy