SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ॥ अथापत्याधिकारप्रकरणम् || १०७९ । स्त्रीपुंसाभ्यां नञ्ञौ भवनात् । (४. १.८७ ) 'धान्यानां भवने ' ( सू 1802 ) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमात् नौ स्तः । स्त्रैणः पौत्रः । भवभावसम्बन्धसमूह हितार्थादिषु । 1 अस्मिन्नव प्रन्थे श्लो० 85. स्त्रीषु भवाः स्त्रैणाः । स्त्रैणाश्व ता गिरश्व स्त्रैण। भवार्थे नञ् ा यद्वा स्त्रीणां समूहः लैगम् । समूहार्थे नञ् । तस्य गिरः | चम्पूरामायणे - VI. 64. ग—ततस्तं वल्लोऽपि स्त्रैणसमुचितेन कष्टस्वरेण मृदुलमेवं जगाद |1126011 स्त्रैणस्य स्त्रीभावस्य समुचितेन । भावार्थे नञ् । 1 भट्टिकाव्ये - III. 7. कर्णे जपैरा हितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिन्ना । रामप्रवासे व्यमृशन्न दोषं जनापवादं सनरेन्द्रमृत्युम् | 1261 ॥ स्वैणेन स्त्रीसम्बन्धिना लघिन्ना । सम्बन्धायें नञ् । अनघराघवे - II. 67. पूषा वसिष्ठः कुशिकात्मजोऽयं त्रयस्त एते गुरवो रघूणाम् । महामुनेरस्य गिरा कृतोऽपि स्त्रैणो वधो मां न सुखाकरोति ॥ 1262 ॥ स्त्रैणः स्त्रीसम्बन्धी वधः । पूर्ववत् नञ् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy