SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ बाहीकः । वा० । ईकवच | ( 2557. अश्वत्थामः । पृषोदरादित्वात्सस्य तः । गव्यम् । वा० । स्थान्नोऽकारः । ( 2559 ) वा० । सर्वत्र गोरेजादिप्रसङ्गे यत् । (2551.) भट्टिकाव्ये - II. 27. दैत्याभिभूतस्य युवामवोढं मनस्य दोर्भिर्भुवनस्य भारम् । हवींषि संप्रत्यपि रक्षतं तौ तपोधनैरित्थमभाषिषाताम् ॥ 1257 ॥ दितेरपत्यानि दैत्याः । अनेन यः । भट्टिकाव्ये - XIV. 15. औत्सः । प्राच्यमांनिहिषाञ्चक्रे प्रहस्तो रावणाज्ञया । द्वारं रम्यं महापार्श्वमहोदरौ ॥ 1258 ॥ यमो देवता अस्त याम्यम् । प्राग्दीव्यतीयेऽर्थे व्यप्रत्ययः । १०७८ | उत्सादिभ्योऽञ् । ( ४. १.८६ ) वा० | अग्निकलिभ्यां दग्वक्तव्यः । ( 2689. ) अग्नेरपत्यादि आग्नेयं, कालेयम् । उत्सादिः - -४. अस्मिन्नव ग्रन्थे श्लो० 65. सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । अनेनाञ् । ‘टिड्ढाणञ् ' ( सू. 470 ) इति ङीपू । 49
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy