SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ধ্বংসাৰভিজহজ ३८१ १०६२ । आश्चर्यमनित्ये । (६. १. १४७.) अद्भुते सुट् । १०६३ वर्चस्केऽवस्करः । (६.१.१४८. ) कुत्सितं वर्षों वर्चस्कमन्नमलं, तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । चम्के किम् । अवकरः। १०६४ । अपस्करो रथाङ्गम् । (६.१. १४९.) अपकरोऽन्यः । १०६५ । विष्किरः शकुनौ वा । (६. १. १५०.) पक्षे विकिरः । उत्तररामचरिते-II. 22. कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन सम्पातिभि धर्मत्रंसितबन्धनैः स्वकुसुभैरर्चन्ति गोदावरीम् । छायावस्क्रियमाणविकिरमुखस्याकृष्टकीटत्वचः कूजत्कान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ।। 1251 ।। विष्किराणां पक्षिणाम् । १०६६ । प्रतिष्कशश्च कसः ( ६. १. १५२.) कश गतिशासनयोः इत्यस्य प्रतिपूर्वस्य पच द्यपि सुनिपात्यते षत्वञ्च { सहायः पुरोयायी वा प्रतिप्कश इत्युच्यते। कशेः किम् । प्रतिगतः कशां प्रतिकशोऽयः । १०६७ । प्रस्कण्यहरिश्चन्द्रावृषी । (६. १. १५३. ) ऋषो इति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः । १०६८ । मस्करमस्करिणौ वेणुपरित्राजकयोः । (६. १. १५४.) मकरशब्दोऽयुत्पन्नः । तस्य सुडिनिश्च निपात्यते । वेणुरिति किम् । मकरो ग्राहः । मकरी समुद्रः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy