SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ समा কংল वा० । गिरिनद्यादीदां वा । ( 4989. ) ८. १०. गिरिनदी गिरिणदी । चकनिकचा चकणितम्बा | गिरिनद्यादि: भट्टिकाव्ये – IX, 96. - - सुरपाण परिक्षीचं रिपुदर्पहरोदयम् । परस्त्रीवाहिणं प्रापुस्साविष्कारं सुरापिणः || 1246 || सुरापाणमिति भावे ल्युट् । अनेन पक्षे णत्वम् । चम्पूरामायणे - I. 43. ततो भाविनि सङ्ग्रामे बद्धश्रद्धख ताटका ! स्वप्राणान्ामबाणस्य वीरपाणमकल्पयत् ॥ 1247 | હું શું वीरपाणम् । पूर्ववत् । १०५५ । प्रातिपदिकान्तनुम्विभक्तिषु च । ( ८. ४. ११. ) इति णत्वं वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । तुमि, त्रीहिबा पाणि । विभक्तौ, माषवापेण । पक्षे माषवापिनावित्यादि । अस्मिन्नेव ग्रन्थे लो० 720. रुधिरपायिणां रक्तपायिनां राक्षसानाम् । मस्मिन्नेव ग्रन्थे लो 1246 परस्त्रियो वहति प्राप्नोतीति परस्त्रीवाहिणम् । १०५६ | कुमति च । ( ८.१.१६. ) कवर्गक्त्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण । भट्टिकाव्ये – IX, 97. सङ्घर्षयोगिणः पादौ प्रणेमुस्त्रिदशद्विषः । प्रहिण्वन्तो हनुमन्तं प्रमीणन्तं द्विषन्मतीः || 1248 ॥ सङ्घर्षयोगिणः स्पर्धायोगिनो नित्यमत्सरिण इत्यर्थः । णत्वम् । मस्मिन्नेव ग्रन्थे हो ० 1016. दाराश्व गावश्च दारगवम् । अचतुरादिना निपातः । दारगवाणामिति णत्वम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy