SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ निरज्याख्या । रवंशे अपनीत शिरला दोषान्त का ययुः । प्रजियानप्रतीकार हमी हि महात्मनान ।। 1224 !! अतीकारः । कास्मिन्नेव प्रन्ये - 79. प्रतिकारः । आ -XII. 2. . तदलक्ष्यरत्नमयकुड्यमादश दभिधातरीत इत इत्यथो नृपे। धवलाइमरश्मिपटलाविभावित प्रतिहारमाविशदसौ सदश्शनैः ।। 1225 ॥ प्रतिहारः । 'स्त्री वारिं प्रतीहार: IT. ii, 16. इत्यमरः । मस्मिन्नेव ग्रन्थे श्लो० 92. प्रतिहारः । भट्टिकाव्ये -IV. 37. असंस्कृत्रिमसंव्यानावनुत्रिमफलाशिनौ । अमृत्रिमपरीवारौ पर्यभूतां तथापि माम् ॥ 1226 ।। परित्रियतेऽनेनेति परीवारः । घन् । दीर्घः । मृगाणाममनुष्यत्वात् । अस्मिन्नेव ग्रन्थे श्लो० 805. स मुग्रीवः , सपरीवारः हनुमदादिसहितः । कपीनाममनुष्यत्वाद्दीर्घः । रघुवंशे-XV. 16. धूमधूम्रो वसागन्धी ज्वालाब शिरोरुहः । कन्याद्गुणपरीवारश्चितामिरिव जङ्गमः ॥ 1227 ।। ऋव्याद्गणः गृध्रादीनां गणः । स एव परिवारो यस्य सः । गृध्रादीनाममनुष्यत्वादीर्घः। मस्मिन्नेव ग्रन्थे श्लो० 930. परिवारः । ममनुष्य इति निषेधान्न दीर्घः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy