SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ समासाश्रयत्रिशिकाय भट्टिकाव्ये – VI. 74. भृङ्गालिकोकिलकुद्भिर्वाशनैः पश्य लक्ष्म रोचनैर्भूषितां पम्पामसाकं हृदयाविधम् || 1215 | हृदय विध्यतीति हृदयावित् । क्विप् । पूर्ववत्पूर्वस्य दीर्घः १०३८ । वनगिर्योस्संज्ञायां कोटरकिंशुलकादीनाम् । ( ६.२.११७. ) कोटरादीनां वने परे किंशुलकादीनां गिरौ परे च दीर्घस्स्यात्संज्ञायाम् । कोटरादिः - ६. ३१. किंशुलकादिः - ६. ३२. १०३९ । वनं पुरगामिश्रकासिभ्रकाशारिकाकोठाग्रेभ्यः । (८.४. ४. ) } वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविध कोटरादयो बोध्या: । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रावणम् । सिकावणम् । शारिकावणम् । कोटरावणम् | एभ्य एवेति किम् ? असिपत्रवनम् । वनस्या अग्रेवणन् । राजदन्तादिषु निपातनात्ससभ्य लुक् । किंशुकागिरिः । ३६३ व्यस्मिन्नेव ग्रन्थे श्लो० 925. अग्रे वनस्याग्रेचणम् । वनः । राजदन्तादित्वापरनिपातः । अनेन गत्वम् । एतत्सूत्रनिर्देशादलुक् चम्पूरामायणे – III. 29. हा नाथ के चिरायसीति बहुशो व्याकुश्य बाप्पाविलं चक्षुर्दिक्षु विमुञ्चती दशरथस्याद्यामवेक्ष्य स्नुषाम् । रे रे राक्षस मा वधू प्ररुदतीं मुञ्चेति गृधाधिप रुध्वाध्वानमनल्प कोपमकरोदग्रेवणं रावणम् || 1216 Foft || 1217 || 47 अग्रेवणम् । पूर्ववत् ! अनराघवे – VII 29. ग— आं देवि, आम् । इयमुत्तरेण देवदारुवनलेखा विषमशरदुरन्तसा
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy