SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ समाहाभयविचित्रकारमा ३५३ १००६ । इष्टकेपीकामालानां चिततूलभारिषु । (६. ३. ३५) इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु इत्वः स्यात् । इटकचितम् । पक्केष्टकचितम् । इपीकतूलम् । मुश्चेषीकतुलम् । मालभारी। उत्पलमालभारी। माधे-XIII. 63. नवहाटकेष्टकचितं ददर्श सः क्षितिपस्य पस्त्यनथ तत्र संसदि : गगनस्पृशां मणिरुचां चयेन यत् सदनान्युदस्मयत नाकिनामपि ।। 11711 नवहाटकेटकाभिश्चिंत रचित नवहाटकेष्टकचितम् ? इत्रकारदन्य इम्बः । चम्यूभारते-XII. 13, 19. तत्रागतेषु युधि तेषु तपोधनोऽय मेकोऽपि धीरतरधीरिषुवर्षकेषु । निष्पाण्डवास्तु वसुधेति निजत्रतेन साकं व्यमुञ्चदभिनव्य जवादिषीकाम् ॥ 1172 : अथ ब्रह्मशिरोऽस्त्रस्य अहितत्य किरीटिना ! योगात्तलपदम्येव इन्वनावं जगाम सा ! 1173 in अश्वत्थान पान्डवेषु इधीको नामान्त्रं व्यनुश्चत् । सा इपीका किरीटिप्रहितब्रह्मशिरोऽस्त्रस्य योगा दूलपदम्य योगादिव इखभाव जगाम । इपीकायाम्लमिषीकतुलमिति हवः । चम्पूभारत-XT. 57. ततस्वकीयन्य तन्भवस्य वधाजललाम्ना इव दाक् । मन्दायमानधतिमालभारी मरीचिमाली च ममज सिन्धौ ॥ 1174 ।। मन्दायमानद्युतीनां माला तां बिभर्तीति मन्दायमानधुतिमालभारी। 45
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy