SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ अनर्धराघवे-III. 17. ग-सखे सीरध्वज संहियतामञ्जलिः । अनी सून भूताः सः । कात्यायनीकामुककार्मुकारोपणपणप्रणयप्रवीगेन दुहितुःपतिना संमत्यपयुषितातिनो भूयाः ।। 11411 दुहितुःपतिना । मलुक् । ९८२ । विभाषा स्वसृपत्योः ।। ६. ३. २४) ऋढन्तात्वष्ठ्या अलुम्वा खसृपत्योः परयोः । अनर्धराघवे VI. 54. ग-भगवतो दिवस्पतेरिव रथो दाशरथिमुपतिष्ठते ।। 1142 ।। दिवस्पतेरिन्द्रस्य । * अलुक् । ९८३ । मातु:पितुामन्यतरस्याम् । (८. ३. ८५) आभ्यां वसुः सस्य षो वा स्यात् समासे । अलुक्पक्ष, मातुःप्वसा मातुः . खसा । पितुः वसा पितु स्वसा। भट्टिकान्ये-IX. 80. नासां मातृष्वसेय्याश्च रावणस्य लुलाव यः । मातुःस्वसुश्च तनयान् खरादीन् विजधान यः ॥ 1143 ।। मातुःस्वसुः । षत्वाभावपक्षः । 'विभाषा स्वसृपत्योः' (सू. 982) इत्यलु। ९८४ । मातृपितृभ्यां स्वसा । (८. ३. ८४) - - - - - - * ऋत इत्यनातौ अनेनालुक् चिन्त्यः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy