SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पदसमासान्तप्रकरणम् कुरुपत्तनमुपेत्य बन्दुतया प्रत्युद्गन्यमान्नो दुस्तर भाविवनवा स्वयक कैकेन प्रकिपालपुण्येन सुप्रतरं करिष्यन्निव पितृव्य छादशकृत्वः पादयोः प्रायसीत् ।। 1.2 दुरध्वे । अस्मिन्नेव अन्धे श्लो. 737. दुरध्वः । ९५५ । न पूजनात् (५. ४. ६९) पूजनार्थात् परेभ्यः समासान्त न स्युः । सुराजा अतिराजा । खतिभ्यामेव । माघ---XIV. 14. तत्सुराज्ञि भवति स्थिते पुरः ___ कः क्रतुं यजतु राजलक्षणम् । उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥ 11111 सुराज्ञि शुद्धक्षत्रिये । समासान्तप्रतिषेधः । 'सुराझि देशे राजन्वान् । II. I. 14. इत्यमरे बहुव्रीहिः । माधे-XIV. 52. एक एक मुमविष पुन्वत शौरिरित्यभिनयादिवेच्चकैः । यूपरूपकम्नीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ।। 1112 ।। सुसखा सत्सहायः । समासान्तप्रतिषेधः । अस्मिन्नेव ग्रन्थे लो० 479. सुपथा । समासान्तो न । ९५५ १ किमः क्षेपे । (५. ४. ७०) क्षेपे य: किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः । कुत्सितो राजा किंराजा। किंसखा : किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः । 'कि क्षेपे' (सू. 743) इति समासः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy