SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ধাচালিগন্যান্য भद्रिकान्ये-X. 21, यां बिहन्यमानानां संवृष्टः कर्णभेदिभिः । अभूभ्यमिता सास्वान्तक जगत् ।। 1082 !! आस्वान्ताः ककुभो वन्य जन् आस्वान्तस्कमा ! अनाजिति योगविभागास्पानामादिवत्समासान्तः । रघुवंशे- IIIT. 20. उन्नाभ इत्युक्तनामधेय स्तन्यायाध नतनामिरन्ध्रः । सुतोऽभवत्पङ्कजनाभकल्पः कृत्लस्य नाभिर्नृपमण्डलस्य ॥ 1083 ।। योगविभागानाभपङ्कजनाभादयः । १४४ । अक्ष्णोऽदर्शनान् । (५, ४.७६) अचक्षु:पर्यायादणः अच समासान्तः स्यात् । गवामक्षीव गवाक्षः । गवामक्षीवाक्षि यस्य सः गवाक्षः । रघुवंशे-XI. 93. अथ पथि गमयित्वा कृप्तरम्योपकार्य __ कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ।। 1084 ॥ कुवलयितगवाक्षम् । ५४५ । अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनुडुहामवाङ्मनसाक्षिभ्रुवदारग वोष्टीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्वयायुपच्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः । (५. ४.७७) एते पंचविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वारि यस्य सः अचतुरः । विचतुरः सुचतुरः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy