SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 26 पाणिनिसूत्रव्याख्या सूर्याचन्द्रमसः प्रवेशविकलां लङ्कापुरीमभिना शुद्धां कर्तुममुष्य वासवजितो जातो रणत्तोरणे | 1058 || सूर्याचन्द्रमसः । अराघवे - VII. 188. ईदृशाः प्रागजायन्त राजानो यदिहान्वये । चन्द्रावार्हस्पत्यस्य वैभवम् || 1054 || इन्द्रपति इन्द्राबृहस्पती | यानङ् । इन्द्रावृहस्पती देवतं यस्य ऐन्द्रावाहस्पत्यम् । उभयपदवृद्धिः । ९२३ । ईदग्ने: सोमवरुणयोः । ( ६.३.२७ ) tania इत्येव । इतीत्वम् । अमिश्च सोमश्च अमीषोमौ । अम्मीवरुणौ । वरुणयोः किम् । उत्तररामचरित - V. 45. षत्वम् । देवस्त्वां सविता घिनोतु समरे गोत्रस्य यस्ते पिता त्वां मैत्रावरुणोऽभिनन्द गुरुयैस्ते गुरूणामपि । ऐन्द्रं वैष्णवमाग्निमारुतमथो सौपर्णमोजस्तु ते देवादेव च रामलक्ष्मणतनुर्ज्याघोषमन्त्रो जयम् ॥ 1055 || अग्निश्च मरुच्च अम्मामरुतौ । अत्र ईत्वं न । आनङ्। तयोरिदमा ग्निमारुतम् । उभयपदवृद्धिः । ( 'इद्वृद्धौ ' ( सू. 925 ) इति इत्. । ९२४ । अग्नेस्स्तुत्स्तोमसोमाः । ( ७.३.७२ ) अग्नेः परेषामेषां सस्य षः स्यात्समासे । अमिष्टत् । अग्निष्टोमः । अमीषोमौ । भट्टिकाव्ये -- IX, 79. अग्निष्टोमादिसंस्थेषु ज्योतिष्टोमादिषु द्विजान् । योऽरक्षीत्तस्य दूतोऽयं मानुषस्येति चावदन् ॥ 1056 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy