SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ पाणिनि-मूत्रव्याख्या मट्टिकाव्ये-II. 2. तं. यायकाः सहभिक्षुमुन्यै स्नुपः कृशाः शान्युदकुम्भहस्ताः । याबाबराः पुष्पफलेन चान्ये प्रागचुरच्या जगदवनीयम् !! 1036 !! पुपैश्व कलैश्च युष्पालेन । बहुप्रकृतिकद्वन्ट्रैकवद्भावः अप्राणिनाम् इति पतिले अवमाणं बहुत्वं विधःवपि बहुचं गमयतीति न्यासकारवचनात् । भट्टिकाव्ये --III. 3s. . उच्चिक्यिरे पुष्पफल बनानि सस्नुः पितॄन् पिभियुरापगासु ! आरेमुरिन्वा पुलिनान्यशङ्क छायां समाश्रित्य विशश्रमुश्च ।। 1037 || पूर्ववत् । ममिन्नेव अन्थे लो० 1032. वेणुमृदङ्गकांस्यम् । तूर्याङ्गत्वे मार्दङ्गिकपाणविकम् इति स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 971. मृच्च अलाबु च मृदलाबु । अन्मिन्नेव ग्रन्ये ओ० 331. खड़मुसलपासचक्रवाणगदा खड्गादीनां जातिवचनत्वेऽपि जातिप्राधान्यन्यकारेण नियतद्रव्यविवक्षया निर्देशात् बदरामलकानीत्यादिवत् जातिप्राणिनाम् इत्येकवद्भावो न कृतः । कृते वा नपुंसकलिङ्गप्रसङ्गात् स्त्रीलिङ्गनिर्देशो न स्यात् । अथवा खड्गादीनां बाणान्तानां द्वन्द्वैकवद्धावं कृत्वा पश्चाचेन सहिता गदेने शाकपार्थिवादित्वासमासः . भट्टिकाव्ये-XIV. 23. निरासू राक्षसा बाणान् प्रजहुः शूलपट्टिशान् । असींश्च वाहयांचक्रुः पाशैश्वाचकृषुस्ततः ।। 1038 ॥ शूलपट्टिशान् शूलसहितान्पट्टिशान् । शाकपार्थिवादित्वात्तत्पुरुषः । द्वन्द्वे. त्वनेन एकवद्भावः स्यात् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy