SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या अन्निन्नेव हत्थे लोकलिना । कलिया C भट्टिकाव्ये – IV. 61. स्वामिनो निष्करं गन्तुमाविष्कृतबलः कपिः । रराज समरे शत्रून् भन्दुष्कृतबहिष्कृतः || 1007 || दुष्कृतबहिष्कृतः । परनिपातः । किरातार्जुनीये— XII, 48. अनुकूलमन्य च विचिन्त्य गणपतिभिरादविग्रहैः । शूलपरशुशरचापभृतैमेहती वनेचरचतुर्विनिने 100 6 शूलानि परापः शराः चापानि च तानि भृतानि यैतैः ! ( . 426. सू. 900.) इति निष्ठायाः परनिपातः । किरातार्जुनीये - VI. 24. वृतहेतिरप्यधृतजिझमतिश्चरितैर्मुनीनधरयन् शुचिभिः । रजयांचकार विरजाः स मृगान् 5 कमिवेशते रमयितुं न गुणाः || 2009 || धृतहेतिः । न परनिपातः । भट्टिकाव्ये - XVII, 22. पीडाकरममित्राणां कर्तव्यमिति शक्रजित् । अब्रवीत्रखड्गकुष्टश्च तस्या मूर्धानमच्छिनत् ॥ 1010 || प्रहरणार्थेभ्यः कृष्टः खङ्गो येन सः खड्गकुष्टः । निष्ठायाः परनिपातः अस्मिन्नव ग्रन्ये इलो० 954. धृतं धनुर्येन सः धृतधनुः । समासान्तविधैरनित्यत्वादिह ' धनुषश्च ' ( सू. 870 ) इत्यनङ् न भवति । परनिपातो न ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy