SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ গীতিক্ষা २७७ अस्मिन्नेव ग्रन्थे श्लो० 892. युवतिर्जाया यस्य स युवजानिः । अनेन निङ् । बलिलोपः । ' स्त्रियाः पुंव' (सृ. 831) इति पुंवद्धावः । ८७४ । गन्धस्येदुत्पूतिसुसुरभिभ्यः । (५. ४. १३५) एभ्यो गन्धस्य इकारोऽन्तादेशः स्यात् । उद्गन्धिः । यूनिगन्धिः । सुगन्धिः । सुरभिगन्धिः । वा० । गन्धस्येत्त्वे तदेकान्तग्रहणम् । ( 3868.) एकान्त एकदेश इवाविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह । शोभना गन्धा गन्धद्रव्याणि यस्य स सुगन्ध आपणिकः । . अस्मिन्नेव अन्थे श्लो० 640. वधुकुसमविपर्देनोद्गन्धिषु उद्भूतगन्धेषु । इत्त्वम् । रघुवंशे--XVI. 47. वनेषु सायन्तनमालिकानां विज़म्भणोगन्धिषु कुड्मलेषु प्रत्येकनिक्षिप्तपदः सशब्द संख्यामिवैषां भ्रमरश्वकार ॥ 962 ॥ विजृम्भणेन विकासेनोद्गन्धिषु उत्कटसौरभेषु । समासान्त इकारः । अस्मिन्नेव ग्रन्थे श्लो० 668. शोभनो गन्धो यस्य तत् सुगन्धि । इकारः समासान्तः। __ अस्मिन्नेव ग्रन्थे श्लो० 870. सुरभिर्मनोहरो गन्धः सुरभिगन्धः । न बहुबीहिः । मत इत्वं न । रघुवंशे-IV. 45. स सैन्यपरिभोगेन गजदानसुगन्धिना । कावेरी सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ 963 ॥ राजदानसुगन्धिना । इत्वम् । नैसर्गिकगन्धविक्षायामेवेकारादेशः : निरङ्कुशाः कक्यः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy