SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या चम्पूरामायणे- V. 28. त्वया सह प्रस्थितचित्तवृत्ति विभावरीकोकसमानधर्मा। वचोऽब्रवीन्मैथिलि मन्मुखेन त्वां कौशल कोसलराजपुत्रः ॥ 945 10 समानो धर्मो यस्य सः समानधर्मा। चम्पूभारते-IV. 1. याते ततो निजपुरीं यदुवंशकेती राज्ञे मयो मणिसभा रचयांबभूव । यस्या रुचं समवलोक्य शुचाधुनापि जीवं गतागतजुषं वहते सुधर्मा ।। 946 ॥ शोभनो धर्मो यस्याः सा सुधर्मा । नकारान्तम् आकारान्त वा । समासान्त विधेरनित्यत्वात् नानिच् । चम्पूभारते-V. 99. आपृच्छय ते तदनु नाकपतिः सुधर्मा मासाद्य सिद्धमरुदप्सरसां समाजे । प्राशंसदस्य चरितं सविधे सुरभ्या रोमन्थमप्यविगणय्य निशम्यमानम् ॥ 947 ॥ सुधर्माम् । नानिच् । किगतार्जुनीये-XVIII. 43. मास्तिक्यशुद्धमवतः प्रियधर्म धर्म धर्मात्मजस्य विहितागसि शत्रुवर्गे । संप्राप्नुयां विजयमीश यया समृद्ध्या तां भूतनाथविभुतां वितराहवेषु ॥ 948 ।। मानिन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy