SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या कुमारसंभवे- VII 88. तृप्तोपच.रां चतुरश्रवेदी तावेत्य पश्चात्कनकासनस्थौ । जायापती लौकिकमेषणीय माक्षतारोपणमन्वभूताम् ॥ 937 ॥ चतस्रोऽश्रयो यस्याः सा चतुरश्रा । चतुरश्रा च सा वेदी च चतुरश्रवेदी ताम् । ८६२ । नित्यमसिच् प्रजामेधयोः । (५. ४. १२२) . नजदु:सुभ्य इत्येव । असिच् स्यात् । नास्ति प्रजा यस्य सोऽप्रजाः । अप्र. जसौ । दुष्प्रजाः । सुपजाः । अमेधाः । दुर्मेधाः । सुमेधाः । रघुवंशे----XVIII. 29. तस्मिन् कुलापीडनिभे विपीड सम्यक महीं शासति शासनाकाम् । प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥ 938 ।। शोभनाः प्रजाः यस्य सः सुप्रजाः । तस्मिन् । रघुवंशे- VIII. 32. स कदाचिदवेक्षितप्रजा सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ 939 ।। अवेक्षितप्रजः । नन्दुःसुभ्य एव । नान्येभ्यः । सुप्रजाः । अत्रासिच । अस्मिन्नेव ग्रन्थे श्लो० 785. दुष्टा मेघा यस्य सः दुर्मेधाः । चम्पुभारते-IV. 37. ___ग-तत्र स दुर्सेधाः बरुवदाकर्षणोद्भिदुराणि स्वेदपृषन्तीव भूषाजालकमुक्ताफलानि धारयन्त्याश्चिकुरभराकरतलनिष्पीडननिर्गलितां कालिमपारामिव निर्भरकुालय
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy