SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६६ पाणिनिसूत्रव्याख्या भट्टिकाव्ये --IX. 93 बहुधा भिन्नमर्माणो भीमाः खरणसादयः । अग्रेवण वर्तमाने प्रतीच्यां चन्द्रमण्डले ।। 925 || खरस्येव नासिका यस्येति तरणसः। अनेनाच । ' पूर्वपदात् ' (सू. 857) इति णत्वम् । माधे-XIV. 71. स्कन्धधूननविसारिकेसर क्षिप्तसागरमहाप्लवामयम् । उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धराम् ॥ 926 ।। स्थूला नासिका यस्य तत् स्थूलनासिकं वपुर्यस्य सः । अस्थूलादिति निषेधात् न नसादेशः । नाच । वा० । खुरखराभ्यां वा नस् । ( 3363.) . खुरणाः खरणाः । नस् । खुरणसः खरणसः । ८५७ । पूर्वपदात्संज्ञायामगः । (८.४.३) नस्य णः स्यात् संज्ञायाम् । दुरिव नासिका अस्य द्रुणसः । खरणसः । खुरवराभ्यां वा नस् । पक्षे अच । अस्मिन्नव ग्रन्थे श्लो० 925. खरस्येव नासिका यस्येति खरणसः । अच् । अनेन णत्वम् । अस्मिन्नेव ग्रन्थे श्लो०. 197. शूर्पवनखानि यस्याः सा शूर्पणखा । अनेन णत्वम् । ' नखमुखात्संज्ञायम् ' (सू. 514 ) इति न ङीष् । माघे--XIII. 29. तनुभिस्त्रिणेवनयनानवेक्षित स्मरविग्रहद्युतिभिरद्युतन्नराः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy