SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३८ पाणिनिसूत्रव्याख्या पवमानसखस्ततः क्रमेण प्रणयकोध इवाशमद्विवादैः ।। 853 एवमानस्य सखा पवमानसखः अग्निः । टच् । तत्पुरुषः । 'रोहिताश्वी वायुसखा' इत्यसमासान्तपाठेन बहुव्रीहिमाह स्वामी । अनर्घराजवे-III. 33. उत्पादयन्कमपि कौणपकोटिहोम तेजोहुताशनसमिन्धनसामिधेनीम् । यस्ताटकामकृत बालसखैः पृषकै रीषजयः स्फुटमनेन दशाननोऽपि ॥ 1854 ।। बालस्य सखायो बालसखा। टच । मम्मिन्नेव ग्रन्थे श्लो० 695. विबुधानां सखा विबुधसखः । 'न पूजनात् ' (सू. 954. ) ' नअस्तत्पुरुषात् ' (सू. 956 ) टचप्रतिषेधः । ७९० । अहोऽह्न एतेभ्यः । (५. ४. ८८.) 'अहःसर्वैकदेश' (सू. 787 ) इत्यत्रोक्तेभ्यः सर्वादिभ्यः परस्याहन्शब्दस्याहादेशः स्यात् समासान्ते परे। ७९१ । अहोऽदन्तात् । (८.४, ७) रेफात्परस्याहादेशस्य नस्य णः स्यात् । सर्वानः । पूर्वाह्नः । संख्याताहः । अस्मिन्नेव अन्थे श्लो० 720. पूर्वमहः पूर्वाह्नः । तस्मिन् । 'पूर्वापर' (सू. 712 ) इत्यादिना एकदेशिसमासः ! 'राजाहः' (सू. 788) इति टच । 'अहोऽह' (सू. 790) इत्यहादेशः । अहोऽदन्तात् ' (सू. 791 ) इति णत्वम् । अस्मिन्नेव ग्रन्थे श्लो० 721. अपरोऽपरभागोऽहोऽपराह्नः । पूर्ववत् । ७९२ । क्षुम्नादिषु च । (८, ४. ३९) एषु णत्वं न स्यात् । शुभ्नादि:- ८. ११.
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy