SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसनासप्रकरणम् २३५ आवेदयन्तः क्षितिपालमुच्चैः कारं मृत रामवियोगशोकात् ।। 343 ।। समूलं कषित्वा समृलकापम् चकवुः । भट्टिकाव्ये- I. 2. सोऽध्यैष्ट वेदान् त्रिदशानयष्ट पितृनतासीत्सममंस्त बन्धन् । व्यजेष्ट षडुर्गमरस्त नीती समूलघातं न्यवधीदरांश्च | 849 !! समूलं इत्वा समूलघातम् । ७८४ : तृतीयाप्रभृतीन्यन्यतरस्याम् । (२. २. २१) 'उपदंशस्तृतीयायाम् ' (सू. 3368) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदशं मूलकोपदंशम् । माधे-XVIII. 77. म्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् । स्वादुकारं कालखण्डोपदंश कोष्टा डिम्भं व्यष्वणद्वयस्वनच ।। 850 ॥ स्वदुंकारं खाईंकृत्य । 'खादुमि णमुल्' (सू. 3347 ) कालखण्डेन यकृता उपर्दश्य कालखण्डोपदंशम् । अस्मिन्नेव ग्रन्थे श्लो० '74. वाहुभ्यामुपपीड्य बाहूपपीडम् । सप्तम्यां' (सू. 3870) चकारात्तृतीयायां च । नैषधे-VI. 78. सलीलमालिङ्गनयोपपीड मनामयं पृच्छति वासवस्त्वाम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy