SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ কলঙ্ঃৰকলঙ্কমচন্দ্র २३३ शूरमात्मानं मन्यत इति शूरमानी ! मन्यतेणिनिः ! साधु मान मन्यत इति साधुंमन्यम् । खश् । भट्टिकाव्ये-VI. 129. मृघासि त्वं हविर्याजी राघव च्छमतापसः । अन्यव्यासक्तघातित्वाब्रह्मनां पापसंमितः । * : हविषा इष्टवान् हविर्याजी । 'करणे यज' (सू. 2996) इति अते णिनिः । अन्यव्यासक्तं हतवान् अन्यव्यासक्तघाती। 'कर्मणि इनः' (सु. 2987 ) इति भूते गिनिः । ब्रह्माणं हतवतां ब्रह्मनाम् । किम् । भट्टिकाव्ये-VI. 130. पापकृत्सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः । मामपापं दुराचार किं निहत्याभिधास्यति ।। 841 ।। पुण्यं कृतवान् पुण्यकृत् । तस्य । पापं कृतवान् पापकृत् । सुक्रताम् । सर्वत्र भूते क्विम् । भट्टिकाव्ये-VI. 131. अग्निचित्सोमसुद्राजा रथचक्रचिददिषु । अनलेप्विष्टवान्कस्मान्न त्वयापेक्षितः पिता ! 8421 अमि चितवान् अग्निचित् । क्रिप् ! सोमं सुतवान् सोमसुत् । किम् ? रथचक्रमिव चीयत इति स्थचक्रचित् । किम् । भट्टिकाव्ये -- VE. 132. मांसविक्रायणः कर्म ज्याधस्यापि विगर्हितम् । मां नता भवताकारि निःशकं पापदृश्वना ।। 483 !; पापं दृष्ट्वान्यापश्वा । कनिम् । मांस विक्रीतवान् मांसविक्रयी। कुत्सायामिनिः। भट्टिकाव्ये--VI. 138. बुद्धिपूर्व द्रुवन्न त्वां राजकृत्वा पिता खलम् । सहयुध्वानमन्येन योऽहिनो मामनागसम् ॥ 844 ॥ 30
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy