SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ HRA १३० शणिनिघूनव्याख्या महिकाये --~TI. 111. वरेण तु नुनेली संजातो दस्युहो रणे । अवार्थप्रसरः प्रातरुद्यान्नव तमोऽपहः ।। 325 दस्युहः इत्यून्वन्यात् । आशीरथे हन्तेईः । तमांसि अपहन्तीति नमोऽपहः हन्तरपड्डिः । अष्टिकाव्य-TI. 112. अतिप्रियत्वान्न हि मे कातरं प्रतिपद्यते। चेतो वालिवधं राम क्लेशापहमुपस्थितम् ॥ 326 !! वैशानपहन्तीति क्लेशापहम् । डः । ट्टिकाव्ये-VI. 118. शीर्षघातिनमायातमरीणां त्वां विलोकयन् । पतिनलक्षणोपेतां मन्येऽहं वालिनः स्त्रियम् ॥ 827 १३ शीर्षाणि हन्तीति शीपघातिनन् । णिनिः । पति हन्तीति यतिब्लम् । टक् । मट्टिकाव्ये--VI. 114. शत्रुनान्युधि हस्तिनो गिरीन्क्षिप्यन्नकृत्रिमान् । शिल्पिमिः पाणिधैः क्रुद्धस्त्वया जय्यो ह्युपायवान् ।। 323 ॥ हस्तिनो हन्तुं शीलो हस्तिनः टक् । शत्रन्नन्तीति शत्रुघ्नान् । टक् । पाणी. मन्तीति पाणिधैः । निपातनाहक । टिलोपः । __ अस्मिन्नेव ग्रन्थे श्लो० 541. अनादयः मान्यः क्रियतेऽनेनेति आव्यङ्करणम् । अप्रिय प्रियं क्रियतेऽनेनेति प्रियङ्करणम् । उभयत्र ख्युन् । अस्मिन्नेव ग्रन्थे श्लो० 540. अप्रियः प्रियो भवन् प्रियंभावुक: । खुका । अप्रियः प्रियो भवन् प्रियंभविष्णुः । खिष्णुच ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy