SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसमासाकरणम् २१९ चम्यूभारते-V. 75. ग-ततः क्षणादेव कर्णपूरवनकुसुमसौरभजिवच्छिञ्जिनीकेन धनञ्जयेन सपत्राकुलः धृतलासतया विद्यामिव विनयविपर्ययः कृष्णां विमुच्य कृतपलायनः स दुर्मेधा पुर: ऋचावितेन मागधविरोधिना रुरुधे ।। 785 ।। सस्त्राकृतः । 'सपत्र' (सू. 2132) इति डाच । अनेन गतिसंज्ञा ! 'कुगति । (सू. 761 ) इति समासः । भट्टिकाव्ये --III. 45. ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनी प्रभाते । द्रुतं समध्वा रथवाजिनाग मन्दाकिनी रम्यवनां समीयुः ।। 786 13 संप्राप्ता अश्वानं समध्वाः । अध्वगता इत्यर्थः । ' अत्यादयः कान्ताद्यर्थे द्वितीयया' (41० 1336. सू. 780) इति प्रादिसमासः । “कुगति प्रादय' (सू. 761 ) इति अयं तत्पुरुषः । प्रादि:-१.४. चप्यूभारते-VIII. 22. सरिदात्मजशासितोऽपि सन् __स दुरध्वं न जहाति कौरवः । इति चिन्तयतो ममाधुना ____ हृदि सिद्धिः खलु संशयेशया ॥ 787 ।। दुरध्वं दुर्मार्गम् । प्रादिसमासस्तत्पुरुषः । चम्यूभारते-I. 75. नृपस्य दूरीकृतपाशसंगम यम विहायैकमुपेयुषो वधूम् । अजस्रमूरीकृतपाशसंगमो यमोऽपरः सन्निदधे लतागृहे ॥ 783 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy