SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसमासप्रकरण माई-III. 27. श्यामारुणैरिणदानतोयै रालोडिता: काश्चन भूपरागः । बानेमिमगैः शितिकण्ठपक्ष झोदातश्चक्षुदिरे स्थौधैः ।। 766 1 . श्यामानि च तानि अरुणानि च श्यामारुगानि । कुमारसंभवे-III. 36. मधु द्विरेफः कुसुमैकपात्रे पपी प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ।। 767 ॥ कृष्णश्चासौ सारश्च कृष्णसारः। कुमारसंभवे-VIII. 45. रक्तपीतकपिशाः पयोमुचा __ कोटयः कुटिलकेशि भान्त्यमूः । द्रक्ष्यसि त्वमिति सन्ध्ययानया वर्तिकाभिरिव साधुमण्डिताः ॥ 768 ।। रक्ताः पीताः कपिशाश्च रक्तपीतकपिशाः । चाथै द्वन्द्वः । न तु 'कयों वर्णेन (सू. 760) इति तत्पुरुषः । सामानाधिकरण्याभावात् । ७५४ । मयूरव्यंसकादयश्च । (२. १. ७२) एते निपात्यन्ते । मयूरो व्यसकः मयूरल्यसकः । व्यसको धूतैः । उदक्च अवाक् च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्त सोऽकिंचनः । नास्ति कुतो भयं यस्य सोऽकुतोमयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मानम् । . (ग. सू. 20) 'माख्यातमाख्यातेन क्रियासातत्ये।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy