SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ || अथ कर्मधारय समासप्रकरणन् ॥ ७४५ । तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ १.२. ४२ ) ७४६ । पुंवत्कर्मधारय जातीयदेशीयेषु । ( ६. ३. ४२ ) इति पुंवद्भावः । रघुवंशे - X. 38. बभौ सदशनज्योत्स्वा सा विभोर्वदनोद्गतः ! निर्यातशेषा चरणाद्वङ्गेवोर्ध्वप्रवर्तिनी M 750 निर्याता चासौ शेषा च निर्यातशेषा स्त्रियाः संवत्' (सु. 981 ) इत्य 6 नुक्र्त्य अनेन पुंवद्भावः । माघे - I. 6. पिशङ्गमौजीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति । सुवर्णसूत्राकलिताघराम्बरां विडम्बयन्तं शिटिवास सस्तनुम् ॥ 761 | पिशङ्गी च सा मौञ्जी च पिशङ्गमौजी | अस्नेिव ग्रन्थे श्लो० 140. कौबेरी च सा दिक च कौबेरदिक् । माघे - III. 58. परस्परस्पर्विपरार्थ्यरूपाः पौरखियो यत्र विधाय वेषाः । श्रीनिर्मितिप्राप्तघुणक्षतैक वर्णोपमावाच्यमले ममार्ज !! 762 पौराध ताः स्त्रियश्ध पौरखियः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy