SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तत्पुरुषसमासप्रकरणम् १९३ उधेरिव निम्नगाशते ब्वभवन्नास्य विमानना क्वचित् ।। 714 ॥ महीपतेर्मतः महीपतिना मन्यमानः । अत्र समालो न । अस्मिन्नेव अन्थे हो० 514. रामस्य संमतं रामेण समन्यमानम् न समासः । अस्मिन्नेव ग्रन्थे श्लो० 521. सतामपूजितं सद्भिरपूज्यमानम् । अस्मिन्नेव ग्रन्थे लो 522. महीभृतां महितं पूजितम् । अस्मिन्नेव ग्रन्थे श्लो० 545, जनमता जनेनावबुद्धा । मनु अवबोधने इत्यस्य भूते निष्ठायां रूपम् । 'न लोक' (सू. 627) इति षष्ठीप्रतिषेधात् करि तृतीया । "कर्तृकरण ' (सू. 694 ) इति समासः ! मेघसंदेशे-I. 6. जातं वंशे भुवनविदिते पुष्कलावर्तकानों __ जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुगतोऽहं ___ याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥ 715 ॥ भुवनेषु विदिते भुवनविदिते । “निष्ठा' (सू. 3013 ) इति भूतार्थे क्तप्रत्ययः । वर्तमानार्थत्वे षष्ठयन्तत्वनियमः समासनिषेधश्च स्याताम् । ७०७ । अधिकरणवाचिना च । ( २. २. १३) 'कोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' (सू. 3087 ) इति अधिकरणे क्तः । तेन अधिकरणवाचिनश्च' (. 626 ) इति या षष्ठी सा न समस्यते ! अस्मिन्नेव ग्रन्थे श्लो० 528. रामस्य षष्ठी । शेतेऽस्मिन्निति सयितं शयनस्थानम् । शेतेः ध्रौव्यार्थादकर्मकापराख्यादधिकरणे क्तः । भुक्तेऽस्मिन्निति भुक्तं भोजनस्थानम् । प्रत्यक्सानादधिकरणे तः । तिष्ठत्यस्मिन्निलि स्थितं . निवासस्थानन् । प्रौव्यार्थादधिकरणे क्तः । प्रक्रामति गच्छत्यमिलिनि प्रकान्तं चमणस्थानम् । गत्यर्थादधिकरणे कः । सर्वत्र षष्ठीसमासप्रतिषेधः । . 95
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy