SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ अव्ययीभावसमासप्रकरणम् मस्मिन्नेव ग्रन्थे श्लो० 647. सह राज्ञा सराजम् । सदृशः सख्या ससहि । क्षताण सम्पतिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणम् । अग्निग्रन्थपर्यन्तमधीते सामि । ६६२ ॥ यावदवधारणे । (२.१.८) इत्यव्ययीभावः । किरातार्जुनीये-XIV. 56. समुज्झिता यावदराति निर्यती - सहैव चापान्मुनिबाणसंहतिः । प्रभा हिमांशोरिव पंकजावलि निनाय संकोचमुमापतेश्चमूम् ॥ 651 ॥ यावन्तोऽरातयो यावदराति । नैषधे---V. 9. 'अर्चनाभिरुचितोचतराभि___ चारु तं सदकृतातिथिमिन्द्रः । यावदहकरणं किल साधोः प्रत्यवायधुतये न गुणाय ।। 652 ॥ यावदहं यावद्युक्तम् । यावदहस्य करणमिति षष्ठीतत्पुरुषः । माघे-II. 13. यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ।। 653॥ यावानों यावदर्थम् । ६६५ । विभाषा । (२.१.११) भधिकारोऽयम् । ६६६ । अपपरिबहिरश्चवः पञ्चम्या । (२.१. १२.) ..
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy