SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६० पाणिनिसूत्रव्याख्या भट्टिकाव्ये - II. 50. विशङ्कटे वक्षसि बाणपाणिः सम्पन्नतालद्वयसः पुरस्तात् । भीष्मो धनुष्मानुपजान्वर लि रेति स्म रामं पथि जामदग्न्यः ॥ 626 || जानुनोः समीपमुपजानु । समीपार्थेऽव्ययीभावः । 1 किरातार्जुनीये - VII. 26. सम्भोगक्षमगहनामथोपग बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ॥ 627 || गङ्गायाः समीपे उपगङ्गम् । अव्ययीभावस्य नपुंसकत्वाद्भस्वत्वम् । 1 नैषधे --- III. 1. आकुञ्चिताभ्यामथ पक्षतिभ्यां भोविभागात्तरसावती । निवेशदेशाततधूतपक्षः पपात भूमापभैमि हंसः ॥ 628 ॥ भैम्याः समीपे उपभैमि । सामीप्येऽव्ययीभावः । माघे – VII. 24. श्रुतिपथमधुराणि सारसाना - मनुनदि शुश्रविरे रुतानि ताभिः । विदधति जनतामनः शरव्य व्यघपटुमन्मथचापनादशङ्काम् ॥ 629 || नद्याः समीपे अनुनदि । समीपार्थेऽव्ययीभावः । 'नदीपौर्णमास्या' (सू. 681) इति विकल्पान्न टच् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy