SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या तत्संपर्क प्राप्य पुरा मोहनलीला कामेकान्ते सा रसिका का कुरुते न ।। 619 ॥ वनान्तेऽनुवनान्तम् । विभक्तयर्थेऽव्ययीभावः । अस्मिन्नेव ग्रन्थे श्लो० 109. कर्णेऽधिकर्णम् । विभक्तयर्थेऽव्ययीभावः । अस्मिन्नेव ग्रन्थे श्लो० 146. पादेषु प्रतिपादम् । विभक्तयर्थेऽव्ययीभावः । माघे--- III. 71. लक्ष्मीभृतोऽम्भोधितटाधिवासान् द्रुमानसौ नीरदनीलभासः । लतावधूसंप्रयुजोऽधिवेलं बहूकृतान् खानिव पश्यति स्म ।। 620 ।। वेलायामधिवेलम् । विभक्तयर्थेऽव्ययीभावः । माधे--XIII. 11. गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् । कुरुराजनिर्दयनिपीडनाभया न्मुखमध्यरोहि मुरविद्विषः श्रिया ॥ 621 ॥ उरसि अध्युरः । नाभ्यां परिनाभि । विभक्तयर्थेऽव्ययीभावः । अस्मिन्नेव ग्रन्थे श्लो० 441, आत्मनि अध्यात्मम । विभक्त यर्थेऽव्ययीभावः । 'अनश्व' (सू. 678..) इति समासान्तष्टच । माघ--XII. 30. अध्यध्वमारूढवतेव केनचित् प्रतीक्षमाणेन जन मुहुर्धतः । दाक्ष्य हि सद्यः फलदं यदग्रतः श्वखाद दासेरयुवा वनावलीः ।। 622 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy