SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् किरातार्जुनीये-XVIII. 38. भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुधाम् । दहते भवबीजसन्ततिं शिखिनेऽनेकशिखाय ते नमः ।। 46611 भवतः स्मरतां भवन्तं ध्यायताम् । माघे—VI. 56. इदमयुक्त महो महदेव य द्वरतनोः सरयत्यनिलोऽन्यदा । स्मृतसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ।। 467 !! वरतनोः । षष्ठी । सरयति । माघे-V. 50. क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्ड नापेक्षते स्म निकटोपगतां करेणुम् । ससार वारणपतिः परिमीलिताक्ष मिच्छाविहारवनवासमहोत्सवानाम् ।। 468 !! महोत्सवानाम् । षष्ठी । सस्मार। माधे-VIII. 64. दिव्यानामपि कृतविस्मयां पुरस्ता दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्ती मस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥ 469 ।। जलनिधिमन्थनस्यासाषीत् । भट्टिकाव्ये--VIII. 128. अदेवीद्वन्धुभोगानां प्रादेवीदात्मसम्पदम् । शतकृत्वस्तवैकस्याः स्मरत्यह्रो रघूत्तमः ।। 470 ॥ तव स्मरति ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy