SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११३ “धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु" (बा. 1444. सू. 544 ) इति द्वितीया । अस्मिन्नेव ग्रन्थे श्लो० 281 दृषदः द्वितीया । उपर्युपरि दृषदां समीपोपरिदेश इत्यर्थः । कारकप्रकरणम् ६१० । एनपा द्वितीया । ( २.३.३१ ) एनवन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठयपि । दक्षिणेन ग्राम ग्रामस्य वा । एवमुत्तरेण । ' एनवन्यतरस्याम् ' ( सू. 1984 ) इत्येनप् । भट्टिकाव्ये - VIII. 108. दण्डकां दक्षिणेनाह सरितोऽद्रीन्वनानि च । अतिक्रम्योदधिं चैव पुंसामगममाहृता ॥ 460 || दण्डकां दक्षिणेन, दण्डकाया दक्षिणतः । मेघसन्देशे - II. 12 तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूरालक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वार्धितो मे हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ 461 ॥ राघवे - VII. 5. ग--- - देवि वैदेहि दृश्यतामितो लङ्कां पूर्वेण सुवेलं पश्चिमेन | 462 1 ६११ । दूरान्तिकार्थैः षष्ठयन्यतरस्याम् । ( २. ३. ३४.) 15 एतैर्योगे षष्ठी स्यात्पञ्चमी च । ग्रामस्य ग्रामाद्वा दूरं दूराद्दूरेण दूरे वा !. अन्तिकमन्तिकादन्ति केनान्तिके वा । अस्मिन्नेव ग्रन्थे लो० 444. महेन्द्रस्य षष्ठी । विन्ध्यपर्वतात् पंचमी । नानभ्याशे समुद्रस्य षष्ठी । कुमारसम्भवे - VII. 41. न विप्रकृष्टं न दूरम उपाददे तस्य सहखरश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तदुकूलादविद्रमौलिर्बभौ पतङ्ग इवोत्तम ॥ 468 4
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy