SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या कर्तवर्जितं यहण हेतुभूतं ततः पञ्चमी स्यात् । शताबद्धः । अकर्तरि किम् । शतेन बन्धितः । भट्टिकाव्ये---VIII. 103. ऋणादद्ध इवोन्मुक्तो वियोगेन क्रतुद्विषः । हेतोर्बोधस्य मैथिल्याः प्रास्तावीद्रामसंकथाम् ॥ 435 || ऋणाद्धेतोर्बद्धः । ऋणस्याकर्तृहेतुत्वात् । ६०२ विभाषा गुणेऽस्त्रियाम् । (२. ३. २५) गुणहेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् । धनेन कुलम् । अस्त्रियां किम् । बुद्ध्या मुक्तः। विभाषेति योगविभागात् अगुणे स्त्रियां च कचित् । धूमादमिमान् । नास्ति घटोऽनुपलब्धेः । अस्मिन्नेव ग्रन्थे श्लो0 435. रावणस्य वियोगेनापगमेन हेतुनोन्मुक्तो निबन्धान्मुक्तः सन् । किरातार्जुनीये-~-6. 21. अधरीचकार च विवेकगुणा दगुणेषु तस्य घियमस्तवतः । प्रतिघातिनी विषयसारति निरुपप्लवः शमसुखानुभवः ॥ 436 ।। विवेक एव गुणस्तस्मात् तेन हेतुनेत्यर्थः । पञ्चमी । ६०३ । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । (२. ३. ३२) एभियोगे तृतीया स्यात्पञ्चमी द्वितीये च । पृथक् रामेण रामात् रामं वा । एवं विना नाना । भट्टिकाव्ये--VIII. 109. पृथङ् नभस्वतश्चण्डाद्वैनतेयेन वा विना। गन्तुमुत्सहते नेदं कश्चित्किमुत वानरः ॥ 437 ॥ चण्डमारुतात्पृथक् , वैनतेयेन वा विना। विकल्पात्पञ्चमी तृतीया च ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy